Declension table of ?madhuntamā

Deva

FeminineSingularDualPlural
Nominativemadhuntamā madhuntame madhuntamāḥ
Vocativemadhuntame madhuntame madhuntamāḥ
Accusativemadhuntamām madhuntame madhuntamāḥ
Instrumentalmadhuntamayā madhuntamābhyām madhuntamābhiḥ
Dativemadhuntamāyai madhuntamābhyām madhuntamābhyaḥ
Ablativemadhuntamāyāḥ madhuntamābhyām madhuntamābhyaḥ
Genitivemadhuntamāyāḥ madhuntamayoḥ madhuntamānām
Locativemadhuntamāyām madhuntamayoḥ madhuntamāsu

Adverb -madhuntamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria