Declension table of ?madhuntama

Deva

MasculineSingularDualPlural
Nominativemadhuntamaḥ madhuntamau madhuntamāḥ
Vocativemadhuntama madhuntamau madhuntamāḥ
Accusativemadhuntamam madhuntamau madhuntamān
Instrumentalmadhuntamena madhuntamābhyām madhuntamaiḥ madhuntamebhiḥ
Dativemadhuntamāya madhuntamābhyām madhuntamebhyaḥ
Ablativemadhuntamāt madhuntamābhyām madhuntamebhyaḥ
Genitivemadhuntamasya madhuntamayoḥ madhuntamānām
Locativemadhuntame madhuntamayoḥ madhuntameṣu

Compound madhuntama -

Adverb -madhuntamam -madhuntamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria