Declension table of ?madhunī

Deva

FeminineSingularDualPlural
Nominativemadhunī madhunyau madhunyaḥ
Vocativemadhuni madhunyau madhunyaḥ
Accusativemadhunīm madhunyau madhunīḥ
Instrumentalmadhunyā madhunībhyām madhunībhiḥ
Dativemadhunyai madhunībhyām madhunībhyaḥ
Ablativemadhunyāḥ madhunībhyām madhunībhyaḥ
Genitivemadhunyāḥ madhunyoḥ madhunīnām
Locativemadhunyām madhunyoḥ madhunīṣu

Compound madhuni - madhunī -

Adverb -madhuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria