Declension table of ?madhunihantṛ

Deva

MasculineSingularDualPlural
Nominativemadhunihantā madhunihantārau madhunihantāraḥ
Vocativemadhunihantaḥ madhunihantārau madhunihantāraḥ
Accusativemadhunihantāram madhunihantārau madhunihantṝn
Instrumentalmadhunihantrā madhunihantṛbhyām madhunihantṛbhiḥ
Dativemadhunihantre madhunihantṛbhyām madhunihantṛbhyaḥ
Ablativemadhunihantuḥ madhunihantṛbhyām madhunihantṛbhyaḥ
Genitivemadhunihantuḥ madhunihantroḥ madhunihantṝṇām
Locativemadhunihantari madhunihantroḥ madhunihantṛṣu

Compound madhunihantṛ -

Adverb -madhunihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria