Declension table of ?madhunārikeraka

Deva

MasculineSingularDualPlural
Nominativemadhunārikerakaḥ madhunārikerakau madhunārikerakāḥ
Vocativemadhunārikeraka madhunārikerakau madhunārikerakāḥ
Accusativemadhunārikerakam madhunārikerakau madhunārikerakān
Instrumentalmadhunārikerakeṇa madhunārikerakābhyām madhunārikerakaiḥ madhunārikerakebhiḥ
Dativemadhunārikerakāya madhunārikerakābhyām madhunārikerakebhyaḥ
Ablativemadhunārikerakāt madhunārikerakābhyām madhunārikerakebhyaḥ
Genitivemadhunārikerakasya madhunārikerakayoḥ madhunārikerakāṇām
Locativemadhunārikerake madhunārikerakayoḥ madhunārikerakeṣu

Compound madhunārikeraka -

Adverb -madhunārikerakam -madhunārikerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria