Declension table of ?madhunālikerika

Deva

MasculineSingularDualPlural
Nominativemadhunālikerikaḥ madhunālikerikau madhunālikerikāḥ
Vocativemadhunālikerika madhunālikerikau madhunālikerikāḥ
Accusativemadhunālikerikam madhunālikerikau madhunālikerikān
Instrumentalmadhunālikerikeṇa madhunālikerikābhyām madhunālikerikaiḥ madhunālikerikebhiḥ
Dativemadhunālikerikāya madhunālikerikābhyām madhunālikerikebhyaḥ
Ablativemadhunālikerikāt madhunālikerikābhyām madhunālikerikebhyaḥ
Genitivemadhunālikerikasya madhunālikerikayoḥ madhunālikerikāṇām
Locativemadhunālikerike madhunālikerikayoḥ madhunālikerikeṣu

Compound madhunālikerika -

Adverb -madhunālikerikam -madhunālikerikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria