Declension table of ?madhunāḍī

Deva

FeminineSingularDualPlural
Nominativemadhunāḍī madhunāḍyau madhunāḍyaḥ
Vocativemadhunāḍi madhunāḍyau madhunāḍyaḥ
Accusativemadhunāḍīm madhunāḍyau madhunāḍīḥ
Instrumentalmadhunāḍyā madhunāḍībhyām madhunāḍībhiḥ
Dativemadhunāḍyai madhunāḍībhyām madhunāḍībhyaḥ
Ablativemadhunāḍyāḥ madhunāḍībhyām madhunāḍībhyaḥ
Genitivemadhunāḍyāḥ madhunāḍyoḥ madhunāḍīnām
Locativemadhunāḍyām madhunāḍyoḥ madhunāḍīṣu

Compound madhunāḍi - madhunāḍī -

Adverb -madhunāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria