Declension table of ?madhumūla

Deva

NeuterSingularDualPlural
Nominativemadhumūlam madhumūle madhumūlāni
Vocativemadhumūla madhumūle madhumūlāni
Accusativemadhumūlam madhumūle madhumūlāni
Instrumentalmadhumūlena madhumūlābhyām madhumūlaiḥ
Dativemadhumūlāya madhumūlābhyām madhumūlebhyaḥ
Ablativemadhumūlāt madhumūlābhyām madhumūlebhyaḥ
Genitivemadhumūlasya madhumūlayoḥ madhumūlānām
Locativemadhumūle madhumūlayoḥ madhumūleṣu

Compound madhumūla -

Adverb -madhumūlam -madhumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria