Declension table of ?madhumuranarakavināśana

Deva

MasculineSingularDualPlural
Nominativemadhumuranarakavināśanaḥ madhumuranarakavināśanau madhumuranarakavināśanāḥ
Vocativemadhumuranarakavināśana madhumuranarakavināśanau madhumuranarakavināśanāḥ
Accusativemadhumuranarakavināśanam madhumuranarakavināśanau madhumuranarakavināśanān
Instrumentalmadhumuranarakavināśanena madhumuranarakavināśanābhyām madhumuranarakavināśanaiḥ madhumuranarakavināśanebhiḥ
Dativemadhumuranarakavināśanāya madhumuranarakavināśanābhyām madhumuranarakavināśanebhyaḥ
Ablativemadhumuranarakavināśanāt madhumuranarakavināśanābhyām madhumuranarakavināśanebhyaḥ
Genitivemadhumuranarakavināśanasya madhumuranarakavināśanayoḥ madhumuranarakavināśanānām
Locativemadhumuranarakavināśane madhumuranarakavināśanayoḥ madhumuranarakavināśaneṣu

Compound madhumuranarakavināśana -

Adverb -madhumuranarakavināśanam -madhumuranarakavināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria