Declension table of ?madhumiśrā

Deva

FeminineSingularDualPlural
Nominativemadhumiśrā madhumiśre madhumiśrāḥ
Vocativemadhumiśre madhumiśre madhumiśrāḥ
Accusativemadhumiśrām madhumiśre madhumiśrāḥ
Instrumentalmadhumiśrayā madhumiśrābhyām madhumiśrābhiḥ
Dativemadhumiśrāyai madhumiśrābhyām madhumiśrābhyaḥ
Ablativemadhumiśrāyāḥ madhumiśrābhyām madhumiśrābhyaḥ
Genitivemadhumiśrāyāḥ madhumiśrayoḥ madhumiśrāṇām
Locativemadhumiśrāyām madhumiśrayoḥ madhumiśrāsu

Adverb -madhumiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria