Declension table of ?madhumiśra

Deva

MasculineSingularDualPlural
Nominativemadhumiśraḥ madhumiśrau madhumiśrāḥ
Vocativemadhumiśra madhumiśrau madhumiśrāḥ
Accusativemadhumiśram madhumiśrau madhumiśrān
Instrumentalmadhumiśreṇa madhumiśrābhyām madhumiśraiḥ madhumiśrebhiḥ
Dativemadhumiśrāya madhumiśrābhyām madhumiśrebhyaḥ
Ablativemadhumiśrāt madhumiśrābhyām madhumiśrebhyaḥ
Genitivemadhumiśrasya madhumiśrayoḥ madhumiśrāṇām
Locativemadhumiśre madhumiśrayoḥ madhumiśreṣu

Compound madhumiśra -

Adverb -madhumiśram -madhumiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria