Declension table of ?madhumayī

Deva

FeminineSingularDualPlural
Nominativemadhumayī madhumayyau madhumayyaḥ
Vocativemadhumayi madhumayyau madhumayyaḥ
Accusativemadhumayīm madhumayyau madhumayīḥ
Instrumentalmadhumayyā madhumayībhyām madhumayībhiḥ
Dativemadhumayyai madhumayībhyām madhumayībhyaḥ
Ablativemadhumayyāḥ madhumayībhyām madhumayībhyaḥ
Genitivemadhumayyāḥ madhumayyoḥ madhumayīnām
Locativemadhumayyām madhumayyoḥ madhumayīṣu

Compound madhumayi - madhumayī -

Adverb -madhumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria