Declension table of ?madhumaya

Deva

NeuterSingularDualPlural
Nominativemadhumayam madhumaye madhumayāni
Vocativemadhumaya madhumaye madhumayāni
Accusativemadhumayam madhumaye madhumayāni
Instrumentalmadhumayena madhumayābhyām madhumayaiḥ
Dativemadhumayāya madhumayābhyām madhumayebhyaḥ
Ablativemadhumayāt madhumayābhyām madhumayebhyaḥ
Genitivemadhumayasya madhumayayoḥ madhumayānām
Locativemadhumaye madhumayayoḥ madhumayeṣu

Compound madhumaya -

Adverb -madhumayam -madhumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria