Declension table of ?madhumaya

Deva

MasculineSingularDualPlural
Nominativemadhumayaḥ madhumayau madhumayāḥ
Vocativemadhumaya madhumayau madhumayāḥ
Accusativemadhumayam madhumayau madhumayān
Instrumentalmadhumayena madhumayābhyām madhumayaiḥ madhumayebhiḥ
Dativemadhumayāya madhumayābhyām madhumayebhyaḥ
Ablativemadhumayāt madhumayābhyām madhumayebhyaḥ
Genitivemadhumayasya madhumayayoḥ madhumayānām
Locativemadhumaye madhumayayoḥ madhumayeṣu

Compound madhumaya -

Adverb -madhumayam -madhumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria