Declension table of madhumattama

Deva

NeuterSingularDualPlural
Nominativemadhumattamam madhumattame madhumattamāni
Vocativemadhumattama madhumattame madhumattamāni
Accusativemadhumattamam madhumattame madhumattamāni
Instrumentalmadhumattamena madhumattamābhyām madhumattamaiḥ
Dativemadhumattamāya madhumattamābhyām madhumattamebhyaḥ
Ablativemadhumattamāt madhumattamābhyām madhumattamebhyaḥ
Genitivemadhumattamasya madhumattamayoḥ madhumattamānām
Locativemadhumattame madhumattamayoḥ madhumattameṣu

Compound madhumattama -

Adverb -madhumattamam -madhumattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria