Declension table of ?madhumatīsaṅgameśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativemadhumatīsaṅgameśvaratīrtham madhumatīsaṅgameśvaratīrthe madhumatīsaṅgameśvaratīrthāni
Vocativemadhumatīsaṅgameśvaratīrtha madhumatīsaṅgameśvaratīrthe madhumatīsaṅgameśvaratīrthāni
Accusativemadhumatīsaṅgameśvaratīrtham madhumatīsaṅgameśvaratīrthe madhumatīsaṅgameśvaratīrthāni
Instrumentalmadhumatīsaṅgameśvaratīrthena madhumatīsaṅgameśvaratīrthābhyām madhumatīsaṅgameśvaratīrthaiḥ
Dativemadhumatīsaṅgameśvaratīrthāya madhumatīsaṅgameśvaratīrthābhyām madhumatīsaṅgameśvaratīrthebhyaḥ
Ablativemadhumatīsaṅgameśvaratīrthāt madhumatīsaṅgameśvaratīrthābhyām madhumatīsaṅgameśvaratīrthebhyaḥ
Genitivemadhumatīsaṅgameśvaratīrthasya madhumatīsaṅgameśvaratīrthayoḥ madhumatīsaṅgameśvaratīrthānām
Locativemadhumatīsaṅgameśvaratīrthe madhumatīsaṅgameśvaratīrthayoḥ madhumatīsaṅgameśvaratīrtheṣu

Compound madhumatīsaṅgameśvaratīrtha -

Adverb -madhumatīsaṅgameśvaratīrtham -madhumatīsaṅgameśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria