Declension table of ?madhumatī

Deva

FeminineSingularDualPlural
Nominativemadhumatī madhumatyau madhumatyaḥ
Vocativemadhumati madhumatyau madhumatyaḥ
Accusativemadhumatīm madhumatyau madhumatīḥ
Instrumentalmadhumatyā madhumatībhyām madhumatībhiḥ
Dativemadhumatyai madhumatībhyām madhumatībhyaḥ
Ablativemadhumatyāḥ madhumatībhyām madhumatībhyaḥ
Genitivemadhumatyāḥ madhumatyoḥ madhumatīnām
Locativemadhumatyām madhumatyoḥ madhumatīṣu

Compound madhumati - madhumatī -

Adverb -madhumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria