Declension table of ?madhumathanavijaya

Deva

MasculineSingularDualPlural
Nominativemadhumathanavijayaḥ madhumathanavijayau madhumathanavijayāḥ
Vocativemadhumathanavijaya madhumathanavijayau madhumathanavijayāḥ
Accusativemadhumathanavijayam madhumathanavijayau madhumathanavijayān
Instrumentalmadhumathanavijayena madhumathanavijayābhyām madhumathanavijayaiḥ madhumathanavijayebhiḥ
Dativemadhumathanavijayāya madhumathanavijayābhyām madhumathanavijayebhyaḥ
Ablativemadhumathanavijayāt madhumathanavijayābhyām madhumathanavijayebhyaḥ
Genitivemadhumathanavijayasya madhumathanavijayayoḥ madhumathanavijayānām
Locativemadhumathanavijaye madhumathanavijayayoḥ madhumathanavijayeṣu

Compound madhumathanavijaya -

Adverb -madhumathanavijayam -madhumathanavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria