Declension table of ?madhumath

Deva

MasculineSingularDualPlural
Nominativemadhumath madhumathau madhumathaḥ
Vocativemadhumath madhumathau madhumathaḥ
Accusativemadhumatham madhumathau madhumathaḥ
Instrumentalmadhumathā madhumadhbhyām madhumadhbhiḥ
Dativemadhumathe madhumadhbhyām madhumadhbhyaḥ
Ablativemadhumathaḥ madhumadhbhyām madhumadhbhyaḥ
Genitivemadhumathaḥ madhumathoḥ madhumathām
Locativemadhumathi madhumathoḥ madhumatsu

Compound madhumath -

Adverb -madhumath

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria