Declension table of ?madhumatā

Deva

FeminineSingularDualPlural
Nominativemadhumatā madhumate madhumatāḥ
Vocativemadhumate madhumate madhumatāḥ
Accusativemadhumatām madhumate madhumatāḥ
Instrumentalmadhumatayā madhumatābhyām madhumatābhiḥ
Dativemadhumatāyai madhumatābhyām madhumatābhyaḥ
Ablativemadhumatāyāḥ madhumatābhyām madhumatābhyaḥ
Genitivemadhumatāyāḥ madhumatayoḥ madhumatānām
Locativemadhumatāyām madhumatayoḥ madhumatāsu

Adverb -madhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria