Declension table of madhumat

Deva

NeuterSingularDualPlural
Nominativemadhumat madhumantī madhumatī madhumanti
Vocativemadhumat madhumantī madhumatī madhumanti
Accusativemadhumat madhumantī madhumatī madhumanti
Instrumentalmadhumatā madhumadbhyām madhumadbhiḥ
Dativemadhumate madhumadbhyām madhumadbhyaḥ
Ablativemadhumataḥ madhumadbhyām madhumadbhyaḥ
Genitivemadhumataḥ madhumatoḥ madhumatām
Locativemadhumati madhumatoḥ madhumatsu

Adverb -madhumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria