Declension table of ?madhumanta

Deva

NeuterSingularDualPlural
Nominativemadhumantam madhumante madhumantāni
Vocativemadhumanta madhumante madhumantāni
Accusativemadhumantam madhumante madhumantāni
Instrumentalmadhumantena madhumantābhyām madhumantaiḥ
Dativemadhumantāya madhumantābhyām madhumantebhyaḥ
Ablativemadhumantāt madhumantābhyām madhumantebhyaḥ
Genitivemadhumantasya madhumantayoḥ madhumantānām
Locativemadhumante madhumantayoḥ madhumanteṣu

Compound madhumanta -

Adverb -madhumantam -madhumantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria