Declension table of ?madhumallī

Deva

FeminineSingularDualPlural
Nominativemadhumallī madhumallyau madhumallyaḥ
Vocativemadhumalli madhumallyau madhumallyaḥ
Accusativemadhumallīm madhumallyau madhumallīḥ
Instrumentalmadhumallyā madhumallībhyām madhumallībhiḥ
Dativemadhumallyai madhumallībhyām madhumallībhyaḥ
Ablativemadhumallyāḥ madhumallībhyām madhumallībhyaḥ
Genitivemadhumallyāḥ madhumallyoḥ madhumallīnām
Locativemadhumallyām madhumallyoḥ madhumallīṣu

Compound madhumalli - madhumallī -

Adverb -madhumalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria