Declension table of ?madhumakṣikā

Deva

FeminineSingularDualPlural
Nominativemadhumakṣikā madhumakṣike madhumakṣikāḥ
Vocativemadhumakṣike madhumakṣike madhumakṣikāḥ
Accusativemadhumakṣikām madhumakṣike madhumakṣikāḥ
Instrumentalmadhumakṣikayā madhumakṣikābhyām madhumakṣikābhiḥ
Dativemadhumakṣikāyai madhumakṣikābhyām madhumakṣikābhyaḥ
Ablativemadhumakṣikāyāḥ madhumakṣikābhyām madhumakṣikābhyaḥ
Genitivemadhumakṣikāyāḥ madhumakṣikayoḥ madhumakṣikāṇām
Locativemadhumakṣikāyām madhumakṣikayoḥ madhumakṣikāsu

Adverb -madhumakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria