Declension table of ?madhumakṣā

Deva

FeminineSingularDualPlural
Nominativemadhumakṣā madhumakṣe madhumakṣāḥ
Vocativemadhumakṣe madhumakṣe madhumakṣāḥ
Accusativemadhumakṣām madhumakṣe madhumakṣāḥ
Instrumentalmadhumakṣayā madhumakṣābhyām madhumakṣābhiḥ
Dativemadhumakṣāyai madhumakṣābhyām madhumakṣābhyaḥ
Ablativemadhumakṣāyāḥ madhumakṣābhyām madhumakṣābhyaḥ
Genitivemadhumakṣāyāḥ madhumakṣayoḥ madhumakṣāṇām
Locativemadhumakṣāyām madhumakṣayoḥ madhumakṣāsu

Adverb -madhumakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria