Declension table of ?madhumajjan

Deva

MasculineSingularDualPlural
Nominativemadhumajjā madhumajjānau madhumajjānaḥ
Vocativemadhumajjan madhumajjānau madhumajjānaḥ
Accusativemadhumajjānam madhumajjānau madhumajjñaḥ
Instrumentalmadhumajjñā madhumajjabhyām madhumajjabhiḥ
Dativemadhumajjñe madhumajjabhyām madhumajjabhyaḥ
Ablativemadhumajjñaḥ madhumajjabhyām madhumajjabhyaḥ
Genitivemadhumajjñaḥ madhumajjñoḥ madhumajjñām
Locativemadhumajjñi madhumajjani madhumajjñoḥ madhumajjasu

Compound madhumajja -

Adverb -madhumajjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria