Declension table of ?madhumāsamahotsava

Deva

MasculineSingularDualPlural
Nominativemadhumāsamahotsavaḥ madhumāsamahotsavau madhumāsamahotsavāḥ
Vocativemadhumāsamahotsava madhumāsamahotsavau madhumāsamahotsavāḥ
Accusativemadhumāsamahotsavam madhumāsamahotsavau madhumāsamahotsavān
Instrumentalmadhumāsamahotsavena madhumāsamahotsavābhyām madhumāsamahotsavaiḥ madhumāsamahotsavebhiḥ
Dativemadhumāsamahotsavāya madhumāsamahotsavābhyām madhumāsamahotsavebhyaḥ
Ablativemadhumāsamahotsavāt madhumāsamahotsavābhyām madhumāsamahotsavebhyaḥ
Genitivemadhumāsamahotsavasya madhumāsamahotsavayoḥ madhumāsamahotsavānām
Locativemadhumāsamahotsave madhumāsamahotsavayoḥ madhumāsamahotsaveṣu

Compound madhumāsamahotsava -

Adverb -madhumāsamahotsavam -madhumāsamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria