Declension table of ?madhumāsa

Deva

MasculineSingularDualPlural
Nominativemadhumāsaḥ madhumāsau madhumāsāḥ
Vocativemadhumāsa madhumāsau madhumāsāḥ
Accusativemadhumāsam madhumāsau madhumāsān
Instrumentalmadhumāsena madhumāsābhyām madhumāsaiḥ madhumāsebhiḥ
Dativemadhumāsāya madhumāsābhyām madhumāsebhyaḥ
Ablativemadhumāsāt madhumāsābhyām madhumāsebhyaḥ
Genitivemadhumāsasya madhumāsayoḥ madhumāsānām
Locativemadhumāse madhumāsayoḥ madhumāseṣu

Compound madhumāsa -

Adverb -madhumāsam -madhumāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria