Declension table of ?madhumāraka

Deva

MasculineSingularDualPlural
Nominativemadhumārakaḥ madhumārakau madhumārakāḥ
Vocativemadhumāraka madhumārakau madhumārakāḥ
Accusativemadhumārakam madhumārakau madhumārakān
Instrumentalmadhumārakeṇa madhumārakābhyām madhumārakaiḥ madhumārakebhiḥ
Dativemadhumārakāya madhumārakābhyām madhumārakebhyaḥ
Ablativemadhumārakāt madhumārakābhyām madhumārakebhyaḥ
Genitivemadhumārakasya madhumārakayoḥ madhumārakāṇām
Locativemadhumārake madhumārakayoḥ madhumārakeṣu

Compound madhumāraka -

Adverb -madhumārakam -madhumārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria