Declension table of ?madhumālatīnāṭaka

Deva

NeuterSingularDualPlural
Nominativemadhumālatīnāṭakam madhumālatīnāṭake madhumālatīnāṭakāni
Vocativemadhumālatīnāṭaka madhumālatīnāṭake madhumālatīnāṭakāni
Accusativemadhumālatīnāṭakam madhumālatīnāṭake madhumālatīnāṭakāni
Instrumentalmadhumālatīnāṭakena madhumālatīnāṭakābhyām madhumālatīnāṭakaiḥ
Dativemadhumālatīnāṭakāya madhumālatīnāṭakābhyām madhumālatīnāṭakebhyaḥ
Ablativemadhumālatīnāṭakāt madhumālatīnāṭakābhyām madhumālatīnāṭakebhyaḥ
Genitivemadhumālatīnāṭakasya madhumālatīnāṭakayoḥ madhumālatīnāṭakānām
Locativemadhumālatīnāṭake madhumālatīnāṭakayoḥ madhumālatīnāṭakeṣu

Compound madhumālatīnāṭaka -

Adverb -madhumālatīnāṭakam -madhumālatīnāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria