Declension table of ?madhumādhavī

Deva

FeminineSingularDualPlural
Nominativemadhumādhavī madhumādhavyau madhumādhavyaḥ
Vocativemadhumādhavi madhumādhavyau madhumādhavyaḥ
Accusativemadhumādhavīm madhumādhavyau madhumādhavīḥ
Instrumentalmadhumādhavyā madhumādhavībhyām madhumādhavībhiḥ
Dativemadhumādhavyai madhumādhavībhyām madhumādhavībhyaḥ
Ablativemadhumādhavyāḥ madhumādhavībhyām madhumādhavībhyaḥ
Genitivemadhumādhavyāḥ madhumādhavyoḥ madhumādhavīnām
Locativemadhumādhavyām madhumādhavyoḥ madhumādhavīṣu

Compound madhumādhavi - madhumādhavī -

Adverb -madhumādhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria