Declension table of ?madhumādhavamāsa

Deva

MasculineSingularDualPlural
Nominativemadhumādhavamāsaḥ madhumādhavamāsau madhumādhavamāsāḥ
Vocativemadhumādhavamāsa madhumādhavamāsau madhumādhavamāsāḥ
Accusativemadhumādhavamāsam madhumādhavamāsau madhumādhavamāsān
Instrumentalmadhumādhavamāsena madhumādhavamāsābhyām madhumādhavamāsaiḥ madhumādhavamāsebhiḥ
Dativemadhumādhavamāsāya madhumādhavamāsābhyām madhumādhavamāsebhyaḥ
Ablativemadhumādhavamāsāt madhumādhavamāsābhyām madhumādhavamāsebhyaḥ
Genitivemadhumādhavamāsasya madhumādhavamāsayoḥ madhumādhavamāsānām
Locativemadhumādhavamāse madhumādhavamāsayoḥ madhumādhavamāseṣu

Compound madhumādhavamāsa -

Adverb -madhumādhavamāsam -madhumādhavamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria