Declension table of ?madhulihā

Deva

FeminineSingularDualPlural
Nominativemadhulihā madhulihe madhulihāḥ
Vocativemadhulihe madhulihe madhulihāḥ
Accusativemadhulihām madhulihe madhulihāḥ
Instrumentalmadhulihayā madhulihābhyām madhulihābhiḥ
Dativemadhulihāyai madhulihābhyām madhulihābhyaḥ
Ablativemadhulihāyāḥ madhulihābhyām madhulihābhyaḥ
Genitivemadhulihāyāḥ madhulihayoḥ madhulihānām
Locativemadhulihāyām madhulihayoḥ madhulihāsu

Adverb -madhuliham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria