Declension table of ?madhukūla

Deva

NeuterSingularDualPlural
Nominativemadhukūlam madhukūle madhukūlāni
Vocativemadhukūla madhukūle madhukūlāni
Accusativemadhukūlam madhukūle madhukūlāni
Instrumentalmadhukūlena madhukūlābhyām madhukūlaiḥ
Dativemadhukūlāya madhukūlābhyām madhukūlebhyaḥ
Ablativemadhukūlāt madhukūlābhyām madhukūlebhyaḥ
Genitivemadhukūlasya madhukūlayoḥ madhukūlānām
Locativemadhukūle madhukūlayoḥ madhukūleṣu

Compound madhukūla -

Adverb -madhukūlam -madhukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria