Declension table of ?madhukroḍa

Deva

MasculineSingularDualPlural
Nominativemadhukroḍaḥ madhukroḍau madhukroḍāḥ
Vocativemadhukroḍa madhukroḍau madhukroḍāḥ
Accusativemadhukroḍam madhukroḍau madhukroḍān
Instrumentalmadhukroḍena madhukroḍābhyām madhukroḍaiḥ madhukroḍebhiḥ
Dativemadhukroḍāya madhukroḍābhyām madhukroḍebhyaḥ
Ablativemadhukroḍāt madhukroḍābhyām madhukroḍebhyaḥ
Genitivemadhukroḍasya madhukroḍayoḥ madhukroḍānām
Locativemadhukroḍe madhukroḍayoḥ madhukroḍeṣu

Compound madhukroḍa -

Adverb -madhukroḍam -madhukroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria