Declension table of ?madhukośa

Deva

MasculineSingularDualPlural
Nominativemadhukośaḥ madhukośau madhukośāḥ
Vocativemadhukośa madhukośau madhukośāḥ
Accusativemadhukośam madhukośau madhukośān
Instrumentalmadhukośena madhukośābhyām madhukośaiḥ madhukośebhiḥ
Dativemadhukośāya madhukośābhyām madhukośebhyaḥ
Ablativemadhukośāt madhukośābhyām madhukośebhyaḥ
Genitivemadhukośasya madhukośayoḥ madhukośānām
Locativemadhukośe madhukośayoḥ madhukośeṣu

Compound madhukośa -

Adverb -madhukośam -madhukośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria