Declension table of ?madhukaśā

Deva

FeminineSingularDualPlural
Nominativemadhukaśā madhukaśe madhukaśāḥ
Vocativemadhukaśe madhukaśe madhukaśāḥ
Accusativemadhukaśām madhukaśe madhukaśāḥ
Instrumentalmadhukaśayā madhukaśābhyām madhukaśābhiḥ
Dativemadhukaśāyai madhukaśābhyām madhukaśābhyaḥ
Ablativemadhukaśāyāḥ madhukaśābhyām madhukaśābhyaḥ
Genitivemadhukaśāyāḥ madhukaśayoḥ madhukaśānām
Locativemadhukaśāyām madhukaśayoḥ madhukaśāsu

Adverb -madhukaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria