Declension table of ?madhukarkaṭikā

Deva

FeminineSingularDualPlural
Nominativemadhukarkaṭikā madhukarkaṭike madhukarkaṭikāḥ
Vocativemadhukarkaṭike madhukarkaṭike madhukarkaṭikāḥ
Accusativemadhukarkaṭikām madhukarkaṭike madhukarkaṭikāḥ
Instrumentalmadhukarkaṭikayā madhukarkaṭikābhyām madhukarkaṭikābhiḥ
Dativemadhukarkaṭikāyai madhukarkaṭikābhyām madhukarkaṭikābhyaḥ
Ablativemadhukarkaṭikāyāḥ madhukarkaṭikābhyām madhukarkaṭikābhyaḥ
Genitivemadhukarkaṭikāyāḥ madhukarkaṭikayoḥ madhukarkaṭikānām
Locativemadhukarkaṭikāyām madhukarkaṭikayoḥ madhukarkaṭikāsu

Adverb -madhukarkaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria