Declension table of madhukarkaṭī

Deva

FeminineSingularDualPlural
Nominativemadhukarkaṭī madhukarkaṭyau madhukarkaṭyaḥ
Vocativemadhukarkaṭi madhukarkaṭyau madhukarkaṭyaḥ
Accusativemadhukarkaṭīm madhukarkaṭyau madhukarkaṭīḥ
Instrumentalmadhukarkaṭyā madhukarkaṭībhyām madhukarkaṭībhiḥ
Dativemadhukarkaṭyai madhukarkaṭībhyām madhukarkaṭībhyaḥ
Ablativemadhukarkaṭyāḥ madhukarkaṭībhyām madhukarkaṭībhyaḥ
Genitivemadhukarkaṭyāḥ madhukarkaṭyoḥ madhukarkaṭīnām
Locativemadhukarkaṭyām madhukarkaṭyoḥ madhukarkaṭīṣu

Compound madhukarkaṭi - madhukarkaṭī -

Adverb -madhukarkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria