Declension table of ?madhukarin

Deva

MasculineSingularDualPlural
Nominativemadhukarī madhukariṇau madhukariṇaḥ
Vocativemadhukarin madhukariṇau madhukariṇaḥ
Accusativemadhukariṇam madhukariṇau madhukariṇaḥ
Instrumentalmadhukariṇā madhukaribhyām madhukaribhiḥ
Dativemadhukariṇe madhukaribhyām madhukaribhyaḥ
Ablativemadhukariṇaḥ madhukaribhyām madhukaribhyaḥ
Genitivemadhukariṇaḥ madhukariṇoḥ madhukariṇām
Locativemadhukariṇi madhukariṇoḥ madhukariṣu

Compound madhukari -

Adverb -madhukari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria