Declension table of ?madhukaraśreṇi

Deva

FeminineSingularDualPlural
Nominativemadhukaraśreṇiḥ madhukaraśreṇī madhukaraśreṇayaḥ
Vocativemadhukaraśreṇe madhukaraśreṇī madhukaraśreṇayaḥ
Accusativemadhukaraśreṇim madhukaraśreṇī madhukaraśreṇīḥ
Instrumentalmadhukaraśreṇyā madhukaraśreṇibhyām madhukaraśreṇibhiḥ
Dativemadhukaraśreṇyai madhukaraśreṇaye madhukaraśreṇibhyām madhukaraśreṇibhyaḥ
Ablativemadhukaraśreṇyāḥ madhukaraśreṇeḥ madhukaraśreṇibhyām madhukaraśreṇibhyaḥ
Genitivemadhukaraśreṇyāḥ madhukaraśreṇeḥ madhukaraśreṇyoḥ madhukaraśreṇīnām
Locativemadhukaraśreṇyām madhukaraśreṇau madhukaraśreṇyoḥ madhukaraśreṇiṣu

Compound madhukaraśreṇi -

Adverb -madhukaraśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria