Declension table of ?madhukarasāhi

Deva

MasculineSingularDualPlural
Nominativemadhukarasāhiḥ madhukarasāhī madhukarasāhayaḥ
Vocativemadhukarasāhe madhukarasāhī madhukarasāhayaḥ
Accusativemadhukarasāhim madhukarasāhī madhukarasāhīn
Instrumentalmadhukarasāhinā madhukarasāhibhyām madhukarasāhibhiḥ
Dativemadhukarasāhaye madhukarasāhibhyām madhukarasāhibhyaḥ
Ablativemadhukarasāheḥ madhukarasāhibhyām madhukarasāhibhyaḥ
Genitivemadhukarasāheḥ madhukarasāhyoḥ madhukarasāhīnām
Locativemadhukarasāhau madhukarasāhyoḥ madhukarasāhiṣu

Compound madhukarasāhi -

Adverb -madhukarasāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria