Declension table of ?madhukararājan

Deva

MasculineSingularDualPlural
Nominativemadhukararājā madhukararājānau madhukararājānaḥ
Vocativemadhukararājan madhukararājānau madhukararājānaḥ
Accusativemadhukararājānam madhukararājānau madhukararājñaḥ
Instrumentalmadhukararājñā madhukararājabhyām madhukararājabhiḥ
Dativemadhukararājñe madhukararājabhyām madhukararājabhyaḥ
Ablativemadhukararājñaḥ madhukararājabhyām madhukararājabhyaḥ
Genitivemadhukararājñaḥ madhukararājñoḥ madhukararājñām
Locativemadhukararājñi madhukararājani madhukararājñoḥ madhukararājasu

Compound madhukararāja -

Adverb -madhukararājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria