Declension table of ?madhukārin

Deva

MasculineSingularDualPlural
Nominativemadhukārī madhukāriṇau madhukāriṇaḥ
Vocativemadhukārin madhukāriṇau madhukāriṇaḥ
Accusativemadhukāriṇam madhukāriṇau madhukāriṇaḥ
Instrumentalmadhukāriṇā madhukāribhyām madhukāribhiḥ
Dativemadhukāriṇe madhukāribhyām madhukāribhyaḥ
Ablativemadhukāriṇaḥ madhukāribhyām madhukāribhyaḥ
Genitivemadhukāriṇaḥ madhukāriṇoḥ madhukāriṇām
Locativemadhukāriṇi madhukāriṇoḥ madhukāriṣu

Compound madhukāri -

Adverb -madhukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria