Declension table of ?madhukānana

Deva

NeuterSingularDualPlural
Nominativemadhukānanam madhukānane madhukānanāni
Vocativemadhukānana madhukānane madhukānanāni
Accusativemadhukānanam madhukānane madhukānanāni
Instrumentalmadhukānanena madhukānanābhyām madhukānanaiḥ
Dativemadhukānanāya madhukānanābhyām madhukānanebhyaḥ
Ablativemadhukānanāt madhukānanābhyām madhukānanebhyaḥ
Genitivemadhukānanasya madhukānanayoḥ madhukānanānām
Locativemadhukānane madhukānanayoḥ madhukānaneṣu

Compound madhukānana -

Adverb -madhukānanam -madhukānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria