Declension table of ?madhukāṇḍa

Deva

NeuterSingularDualPlural
Nominativemadhukāṇḍam madhukāṇḍe madhukāṇḍāni
Vocativemadhukāṇḍa madhukāṇḍe madhukāṇḍāni
Accusativemadhukāṇḍam madhukāṇḍe madhukāṇḍāni
Instrumentalmadhukāṇḍena madhukāṇḍābhyām madhukāṇḍaiḥ
Dativemadhukāṇḍāya madhukāṇḍābhyām madhukāṇḍebhyaḥ
Ablativemadhukāṇḍāt madhukāṇḍābhyām madhukāṇḍebhyaḥ
Genitivemadhukāṇḍasya madhukāṇḍayoḥ madhukāṇḍānām
Locativemadhukāṇḍe madhukāṇḍayoḥ madhukāṇḍeṣu

Compound madhukāṇḍa -

Adverb -madhukāṇḍam -madhukāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria