Declension table of ?madhukaṇṭha

Deva

MasculineSingularDualPlural
Nominativemadhukaṇṭhaḥ madhukaṇṭhau madhukaṇṭhāḥ
Vocativemadhukaṇṭha madhukaṇṭhau madhukaṇṭhāḥ
Accusativemadhukaṇṭham madhukaṇṭhau madhukaṇṭhān
Instrumentalmadhukaṇṭhena madhukaṇṭhābhyām madhukaṇṭhaiḥ madhukaṇṭhebhiḥ
Dativemadhukaṇṭhāya madhukaṇṭhābhyām madhukaṇṭhebhyaḥ
Ablativemadhukaṇṭhāt madhukaṇṭhābhyām madhukaṇṭhebhyaḥ
Genitivemadhukaṇṭhasya madhukaṇṭhayoḥ madhukaṇṭhānām
Locativemadhukaṇṭhe madhukaṇṭhayoḥ madhukaṇṭheṣu

Compound madhukaṇṭha -

Adverb -madhukaṇṭham -madhukaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria