Declension table of madhuka

Deva

NeuterSingularDualPlural
Nominativemadhukam madhuke madhukāni
Vocativemadhuka madhuke madhukāni
Accusativemadhukam madhuke madhukāni
Instrumentalmadhukena madhukābhyām madhukaiḥ
Dativemadhukāya madhukābhyām madhukebhyaḥ
Ablativemadhukāt madhukābhyām madhukebhyaḥ
Genitivemadhukasya madhukayoḥ madhukānām
Locativemadhuke madhukayoḥ madhukeṣu

Compound madhuka -

Adverb -madhukam -madhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria