Declension table of ?madhujit

Deva

MasculineSingularDualPlural
Nominativemadhujit madhujitau madhujitaḥ
Vocativemadhujit madhujitau madhujitaḥ
Accusativemadhujitam madhujitau madhujitaḥ
Instrumentalmadhujitā madhujidbhyām madhujidbhiḥ
Dativemadhujite madhujidbhyām madhujidbhyaḥ
Ablativemadhujitaḥ madhujidbhyām madhujidbhyaḥ
Genitivemadhujitaḥ madhujitoḥ madhujitām
Locativemadhujiti madhujitoḥ madhujitsu

Compound madhujit -

Adverb -madhujit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria