Declension table of ?madhujihvā

Deva

FeminineSingularDualPlural
Nominativemadhujihvā madhujihve madhujihvāḥ
Vocativemadhujihve madhujihve madhujihvāḥ
Accusativemadhujihvām madhujihve madhujihvāḥ
Instrumentalmadhujihvayā madhujihvābhyām madhujihvābhiḥ
Dativemadhujihvāyai madhujihvābhyām madhujihvābhyaḥ
Ablativemadhujihvāyāḥ madhujihvābhyām madhujihvābhyaḥ
Genitivemadhujihvāyāḥ madhujihvayoḥ madhujihvānām
Locativemadhujihvāyām madhujihvayoḥ madhujihvāsu

Adverb -madhujihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria